Monday, June 15, 2015

Swami Samarth Dindori Pranit Upasna

!! भुपाळी !!
जागृत होई आत्मयारामा । अनामा सच्चित सुखघनधामा । गुरुःसाक्षात् परब्रह्म अखिल व्यापुनी अरलासी ।। धृ ।।
ओँकारे तुज सत् ओळखती । दीप्तिरूप अससी गायत्री । अनंत नारायण यदुपति । जन उध्दरती या नामे ।। १ ।।
जगत् अनादि खेळ सुरू झाला । अहंज्ञान जीवाभ्रम झाला । विसरुनी गेला स्व-स्वरूपाला । षड्ररिपुसंगे सुखदुःखी ।। २ ।।
ही अहंनशा अतराया लीना । ज्ञानामृत पाजाया । विधि हरिहरा ऐक्य पावुनिया । दत्तात्रेया अवतरशी ।।३।।
पाहुनिया दुर्मन दुर्बल जना । कळवळूनि ये प्रेमाचा पान्हा । स्वामी समर्थ सदगुरुराणा । माय आम्हा हदयी धरिसी ।। ४ ।।
माये प्रेमेँ जागृत केले । क्षुंधेने लेकरु व्याकुळ झाले । पान्हा चोरिसी तुज न भले । भ्रांति दैत विस्मृति नाशी ।। ५ ।।
जागृत होई आत्मयारामा । अनामा सच्चित सुखघनधामा । गुरुःसाक्षात् परब्रह्म अखिल व्यापुनी अरलासी ।।

!! ध्यान व स्मरण !!
ब्रम्हानन्दं परमसुखदं केवलं ज्ञानमूर्तीं | द्वन्द्वातितं गगनसदृशं तत्व मत्स्यादिलक्ष्यम् ||
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतमं | भावातीतं त्रिगुणरहित सद्गुरुं तं नमामि ||
॥ गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा ॥
॥ गुरु साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः ॥ 
श्रीमन्-महा गणाधिपतये नम: l श्री कुलदेवतायै नमः l श्री गुरवे नम: l श्री स्वामी समर्थ महाराजाय नम: l


सकाळी 

१. ॥ श्री गणपती आरती ॥
ओवाळू आरती श्री गणपति ओंकारा l
औट मात्रा कोटी सुर्यसम प्रभाकरा ll धृ.ll
बिंदुरुपे अचल अभय निर्गुण निराकारा l
योगमाया अर्धमात्रा विचरि भवप्रसारा ll १ ll
पीतवर्ण आकारमात्रा  ब्रह्मसृजकारा l
उकार जीमूतवर्ण रक्षिसी अखिल चराचरा ll २ ll
लीन करिसी रक्तवर्ण तू सकल जगमकारा l
अनन्यशरण:गत या दासा तव पदी दे थारा ll ३ ll

२. ॥ श्री स्वामी समर्थ महाराजांची आरती ॥
जय जय सद्गुरु स्वामी समर्था आरती करु गुरुवर्या रे॥
अगाध महिमा तव चरणांचा वर्णाया मती दे यारे॥धृ॥
अक्कलकोटी वास करुनिया दाविली अघटीत चर्या रे ॥
लीलापाशे बध्द करुनिया तोडिले भवभया रे॥१॥
यवने पुशिले स्वामी कहां है? अक्कलकोटी पहा रे ॥
समाधिसुख ते भोगुनी बोले धन्य स्वामीवर्या रे॥२॥
जाणसी मनीचे सर्व समर्था विनवू किती भव हरा रे ॥
इतुके देई दीन दयाळा नच तवपद अंतरा रे॥३॥
जय जय सद्गुरु स्वामी समर्था आरती करु गुरुवर्या रे॥
अगाध महिमा तव चरणांचा वर्णाया मती दे यारे॥धृ॥


३. ॥ श्री दत्तात्रेय आरती ॥
जय अनसूयात्मज श्री दत्तात्रेया आरती अवधूता l
सिद्ध मुगुटमणि ब्रह्माज्ञानी सुरनरभ्रमहर्ता ll धृ.ll
मदनमनोहर ध्यान दिगंबर शमवी मम चित्ता l
चरणि पादुका कंठी मेखला जटामुकुट माथा ll १ ll
पुराण पुरषोंत्तमा,त्वां धरिले अगणित अवतारा l
श्रीपाद श्रीवल्लभ नृसिंहसरस्वती दातारा ll २ ll
मूढमति अति पतित दीन परि आलो शरण तुला l
कृपामृते निजस्वरूपे रमवुनि उद्धरी दासाला ll ३ ll




संध्याकाळी 

१. ॥ श्री गणपती आरती ॥
ओवाळू आरती श्री गणपति ओंकारा l
औट मात्रा कोटी सुर्यसम प्रभाकरा ll धृ.ll
बिंदुरुपे अचल अभय निर्गुण निराकारा l
योगमाया अर्धमात्रा विचरि भवप्रसारा ll १ ll
पीतवर्ण आकारमात्रा ब्रह्मसृजकारा l
उकार जीमूतवर्ण रक्षिसी अखिल चराचरा ll २ ll
लीन करिसी रक्तवर्ण तू सकल जगमकारा l
अनन्यशरण:गत या दासा तव पदी दे थारा ll ३ ll


२. ॥ श्री स्वामी समर्थ आरती ॥
आरती ओवाळू श्री सदगुरू स्वामी समर्था l
स्वरूप दिगंबर आजानुबाहु भव्यकाय नाथा - दिव्यकाय नाथा ll धृ.ll
हृदय निरांजनी शुद्ध प्रेमधृति भवाच्या वाती lभजनानंद प्रकाश देउनी उजळल्या ज्योती ll  ll
सर्वस्वापर्ण नैवधाशी ठेविलेचि पुढती l
सन्मतिसदधृतिसतकृती सदगति प्रसाद धा हाती ll  ll

३. ॥ श्री दत्तात्रेययांची आरती ॥
आरती ओवाळू गुरुसी l ब्रह्मा विष्णु महेशासी ll ध्रु.ll
दिधले आत्मदान जगति l म्हणवुनि श्रीदत्त तुज म्हणती ll
ब्रह्मारूपे जग सृजसी l विष्णू तूचि प्रतिपाळिसी l
हर हरिसी भार उतरविसी l पार देऊनी आत्मज्ञान प्रणती l
किती तव स्मरणे जगी तरती ll १ ll आरती ओवाळू श्रीगुरूसी
निर्गुण चित्धन वस्तुसी l अत्नीअनसूयात्मज म्हणती l
लीला दावूनी उध्दरसी l मानवदेहा जरी धरिसी l
परि नससि देह, हाचि संदेह l हृदयी असूनि ही मूर्ती l
जाणीव लोपली अंधमती ll २ ll आरती ओवाळू श्रीगुरूसी

४. ॥ श्री नारायणाची आरती ॥
ओवाळू नारायण l शुद्ध ज्योती पंचप्राण ll धृ.ll
शामलांग वत्सलांछन l शंख करी जाण l
वीजयंती पीतवसन l गदा शोभे सुदर्शन ll १ ll
मुगुट कौस्तुभरत्न l मकराकृत कुंडल शुभ कर्ण l
हृदय सिंहासनी l विराजला जगज्जीवन ll २ ll
हरपवी देहभान l नित्य घडो तव चिंतन l
दास तव चरणी लीन l जावी याच देही ध्यान ll ३ ll

५. ॥ श्री गायत्री मातेची आरती ॥
जय देवी जय देवी जय गायत्री माते l 
सदभावे ओवाळू जय प्रणवातीते ll धृ.ll
अनादी अनंत अतकर्य माये तव लीला l
स्वेच्छेने उपजविले विधी हरी शंभूला l
विधी सृजी जग हरी पोषी हर संहाराला l
प्रेरिसी योगमाये न कळे कवणाला ll १ ll
पांचामुखी पंचतत्वे निर्मियली l
पंचीकरणे विविध सृष्टी रचियेली l
अहंभावे तया स्फुरवूनी कृती केली l
माते तुज न स्तविती त्यांची मति भ्रमली ll २ ll
गाता तुज तरति म्हणूनि गायत्री नांव l
भुक्ति मुक्ती साधती न भवभया ठाव l
सत्वातीता ब्रह्म रुपिणी हा भाव l
धरिति जे ज्ञाने त्या नच दुखः वाव ll ३ ll
आदिमाये तुते विसरले लोक l
धर्म हानि होईल पडला हा धाक l
ग्रासुनि दैन्ये भ्रमुनि नुरला विवेक l
स्मरता तुजला अनुदिनी सकलही हो पाक ll ४ ll
त्रिनेत्र पंचशिरे चंद्रकला मुगुटाते l
वरदाभय चक्र गदा कपाल शंखाते l
द्वीपद्म अंकुश कश कर कमलासनस्थिते l
मोह निवारून माते उध्दरी आम्हांते ll ५ ll

७. ॥ श्री शंकराची आरती ॥
जय शिव ॐकाराप्रभू हर शिव ॐकारा  ब्रह्मा विष्णु सदाशिव
ब्रह्मा विष्णु सदाशिवअर्द्धांगी दारा 
 हर हर महादेव ॥१॥
एकानन चतुरानन पंचानन राजे  शिव पंचानन राजे,
हंसासन गरूड़ासनहंसासन गरूड़ासनवृषवाहन साजे 
 हर हर महादेव ॥२॥
दोयभुज चार चतुर्भुजदशभुज ते सोहे  शिव दशभुज ते सोहे
तीनोरूप निरखतातीनोरूप निरखतात्रिभुवनजन मोहे 
 हर हर महादेव ॥३॥
अक्षमाला वनमाला रूंडमाला धारी  शिव रूंडमाला धारी
चंदनमृगचंदाचंदनमृगचंदा भाले शुभकारी 
 हर हर महादेव ॥४॥
श्वेतांबर पीतांबर व्याघ्रांबर अंगे  शिव व्याघ्रांबर अंगे
सनकादिक प्रभुतादिकसनकादिक प्रभुतादिकभूतादिक संगे 
 हर हर महादेव ॥५॥
लक्ष्मीवर उमियावर सावित्री संगे  शिव सावित्री संगे
पारबती अर्धांगेपारबती अर्धांगेशिरी जटा गंगे
 हर हर महादेव ॥६॥
करमा एक कमंडलु चक्र त्रिशूलधर्ता  शिव चक्र त्रिशूलधर्ता
जगकर्ता जगभर्ताजगकर्ता जगभर्ताजग पालनकर्ता
 हर हर महादेव ॥७॥
काशी में विश्वनाथ विराजेनंदो ब्रह्मचारी  शिव नंदो ब्रह्मचारी
नितप्रति भोग लगावतनितप्रति भोग लगावतमहिमा अतिभारी 
 हर हर महादेव ॥८॥
ब्रह्मा विष्णु सदाशिवजानत अविवेका  शिव जानत अविवेका
प्रणवाक्षर  मध्येप्रणवाक्षर  मध्येये तीनों एका 
 हर हर महादेव ॥९॥
त्रिगुणाजीकी आरती जो कोई नर गावे  शीव जो कोई नर गावे
कहे शिवानंद स्वामीकहे शिवानंद स्वामीसुख संपत्ती पावे 
 हर हर महादेव ॥१०॥

मंत्र पुष्पांजली
पूर्ण ब्रह्मा सनातना विभुवरा निर्गुण सर्वेश्वरा
ओंकाराकारा परात्परा गुरो आम्हा तुझा आसरा l
मूलाधार जगतप्रभू तुझी लीला  जाणे कुणी l
देवा विघ्न हरी आम्हावरि करीआडो  माया गुणी॥१॥
आनंदकंद विमला ज्ञानस्वरुपा l साक्षी सदैव हृदयस्थ ही मायबापा l
स्वामी समर्थ गुरु तू हरी सर्व तापा l
दावि स्वरूप मज लावूनी ज्ञानदीपा॥२॥
धर्मग्लानि कराल काल कली हा शास्ता नुरे या मही l
तत्वाचा लव मागमूस  दिसे धुंडूनि सत्वातहि l
भक्ता न्याय प्रमत्त दंड करण्या येई विजयदत्त हा
होई लीन अनन्यभावे चरणी वंदी सदा दास हा॥३॥
विधीहरिहर हे एकरूपे मिळाले l परमगुरुस्वरूपे देखता नेत्र घाले l
अनुपम तव प्रीती लीन होताती भक्तं l
तव पद झणि देशी धन्य तू एक दत्त॥४॥
परमात्मा पुरूषोत्तमा गुणतिये नारायणा श्रीधरा l
लीलाविग्रही सूत्रधार हृदयी राहुनिया आचरा l
ज्ञाते भाव सरो सदैव विसरो हा जीव तो दुसरा l
अर्पितसे सुमनांजली तव पदा प्रेमे जगतगुरुवरा॥५॥
ब्रह्मा इंद्र सुरासुर प्रतिदिनी प्रार्थित तुझिया पदा l
ओंकारस्वरूपा तू वेद जननी दुरवी  आम्हा कदा l
भावे ज्या भजता भिउनि पळती दैन्यादि सर्वापदा l
गायत्री सुमने नमू करी कृपा आम्हावरी सर्वदा॥६॥


ll श्री स्वामी समर्थ महाराज जयजयकार ll
ॐ श्री सद्गुरु अक्कलकोटनिवासी राजाधिराज
योगिराज श्री स्वामी समर्थ महाराज की जय l
अनंतकोटि ब्रम्हांडनायक, भक्तवत्सल, भक्ताभिमानी
श्रीपाद श्रीवल्लभ विजयदत्त गुरुदेव दत्त समर्थ l
अवधूतचिंतन श्री गुरुदेव दत्त l
ॐ श्री गायत्रीमाता की जय l
ॐ श्री गुरु महाराज की जय l


ll प्रार्थना ll
सदगुरु नाथा हात जोडीतो अंत नको पाहु।
ऊकलुनी मनीचे हितगुज सारे वद कवणा दावू॥धृ०॥
निशीदिनी श्रमसी मम हितार्थ तू किती तुज शीण देऊ।
ह्रदयी वससी परी नच दिससी कैसे तुज पाहु॥१॥
उत्तीर्ण नव्हे तुज उपकारा जरी तनु तुज वाहू।
बोधुनि दाविसी इहपर नश्वर मनी उठला बाऊ॥२॥

कोण कुठील मी कवण कार्य मम जनी कैसा राहू।
करी मज ऐसा निर्भय निश्चल सम सकला पाहू॥३॥
अजाण हतबल भ्रमीत मनिची तळमळ कशी साहू।
निरसूनी माया दावी अनुभव प्रचिती नको पाहू॥४॥

Stotra - Mantra - Chalisa .... स्तोत्र - मंत्र - चालीसा

॥श्री गुरुक्षेत्र मंत्र॥


।।ॐ श्रीदत्तगुरवे नम:
श्रीगुरुक्षेत्र-बीजमन्त्र
ऐं र्हीं क्लीं चामुण्डायै विच्चै - सर्वाबाधाप्रशमनं-श्रीगुरुक्षेत्रम्।
ऐं र्हीं क्लीं चामुण्डायै विच्चै - सर्वपापप्रशमनं-श्रीगुरुक्षेत्रम्।
ऐं र्हीं क्लीं चामुण्डायै विच्चै - सर्वकोपप्रशमनं- श्रीगुरुक्षेत्रम्।
ऐं र्हीं क्लीं चामुण्डायै विच्चै - त्रिविक्रमनियलं- श्रीगुरुक्षेत्रम्।
ऐं र्हीं क्लीं चामुण्डायै विच्चै - सर्वसमर्थं सर्वार्थसमर्थं-श्रीगुरुक्षेत्रम् ll
श्रीगुरुक्षेत्र-अंकुरमन्त्र
रामात्मा-श्रीदत्तात्रेयाय नम:
रामप्राण-श्रीहनुमन्ताय नम:
रामवरदायिनी-श्रीमहिषासुरमर्दिन्यै नम:
रामनामतनु-श्रीअनिरुद्धाय नम: ll
श्रीगुरुक्षेत्र-उन्मीलन मन्त्र
मानवजीवात्मा-उद्धारक-श्रीरामचन्द्राय नम:
मानवप्राणरक्षक - श्रीहनुमन्ताय नम:
मानववरदायिनी - श्रीआह्लादिन्यै नम:
मानवमन:सामर्थ्यदाता-श्रीअनिरुद्धाय नम: ll



॥ अन्हिक ॥


. ॥श्री अनिरुद्धगायत्री मंत्र॥
ॐ मन: प्राण: प्रज्ञा । ॐ तत् गुरुदत्तस्य उष्णं स्निग्धं गुरुर्तेजो धीमहि ।
रामे चित्तलय:भवन्तु न: । ओज: अनिरुद्धराम: प्रचोदयात् ॐ ॥
 


. विजयमंत्र
रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

. ॥श्री अनिरुद्धगायत्री मंत्र॥
ॐ मन: प्राण: प्रज्ञा । ॐ तत् गुरुदत्तस्य उष्णं स्निग्धं गुरुर्तेजो धीमहि ।
रामे चित्तलय:भवन्तु न: । ओज: अनिरुद्धराम: प्रचोदयात् ॐ ॥

. श्री त्रिपुरारी त्रिविक्रम प्रार्थना
नायमात्मा बलहीनेन लभ्य: । अनिरुद्ध एव बलदाता ॥
नायमात्मा पुण्य हीनेन लभ्य: । अनिरुद्ध एव पुण्यदाता ॥

नायमात्मा भक्तीहीनेन लभ्य: । अनिरुद्ध एव भक्तीदाता ॥
नायमात्मा शान्तिहीनेन लभ्य: । अनिरुद्ध एव शान्तिदाता ॥
नायमात्मा तृप्तीहीनेन लभ्य: । अनिरुद्ध एव तृप्तीदाता ॥
नायमात्मा रसहीनेन लभ्य: । अनिरुद्ध एव रसदाता ॥
नायमात्मा तेजहीनेन लभ्य: । अनिरुद्ध एव तेजदाता ॥
नायमात्मा ओज:हीनेन लभ्य: । अनिरुद्ध एव ओज:दाता ॥
नायमात्मा भर्गहीनेन लभ्य: । अनिरुद्ध एव भर्गदाता ॥

. ॥श्री अनिरुद्धगायत्री मंत्र॥
ॐ मन: प्राण: प्रज्ञा । ॐ तत् गुरुदत्तस्य उष्णं स्निग्धं गुरुर्तेजो धीमहि ।
रामे चित्तलय:भवन्तु न: । ओज: अनिरुद्धराम: प्रचोदयात् ॐ ॥

. अचिन्त्यदानी स्तोत्र
दत्तगुरु तव शरणम् l दत्तात्रेया तव शरणम् l
त्रिगुणातीता त्रुगुणात्मका l त्रिभुवन पालका तव शरणम् ॥१॥
गायत्री माते तव शरणम् l वात्सल्यमुर्ते तव शरणम् l
प्रणव प्रसविनी अखिलेश्वरी l आदिमाते तव शरणम् ॥२॥
सीतारामा तव शरणं l पतित पावना तव शरणम् l
विघ्नान्तक विघ्ननाशका l लक्ष्मणाग्रजा तव शरणम् ॥३॥
भीमरूपिणे तव शरणम् l महाप्राणा तव शरणम् l
मंगलमूर्ते भक्तरक्षका l श्रीहनुमंता तव शरणम् ॥४॥
साई रामा तव शरणम् l कृपासिंधो तव शरणम् l
दिगंबरा दिनदायाला l दिशादर्शका तव शरणम् ॥५॥
त्रीपुरारे तव शरणम् l त्रिविक्रमा तव शरणम् l

त्रिपुरारि त्रिविक्रमा धर्मधारका तव शरणम् ॥६॥
निराकारा तव शरणम् l सागुणसाकारा तव शरणम् l
भक्तोद्धारा भक्तपालका l भक्तप्रिया तव शरणम् ॥७॥
श्रीपुरुषार्था तव शरणम् l ग्रंथराजा तव शरणम् l
पूर्णानंदा सद्गुरूनाथा l कालातीता तव शरणम् ॥८॥
श्री प्रेम स्वरूपा तव शरणम् l पुरुषार्थ रूपा तव शरणम् l
शरणागत त्रितापहरा l सच्चिदानंदा तव शरणम् ॥९॥

. ॥श्री अनिरुद्धगायत्री मंत्र॥
ॐ मन: प्राण: प्रज्ञा । ॐ तत् गुरुदत्तस्य उष्णं स्निग्धं गुरुर्तेजो धीमहि ।
रामे चित्तलय:भवन्तु न: । ओज: अनिरुद्धराम: प्रचोदयात् ॐ ॥

. अनिरुद्धमहावाक्य
युद्धकर्ता श्री राम: मम l समर्थ: दत्त गुरु: मूलाधार l
साचार: वानर सैनिकोऽहम् l रावण वध: निश्चित: ll
इति अनिरुद्धमहावाक्यम् ll

. ॥श्री अनिरुद्धगायत्री मंत्र॥
ॐ मन: प्राण: प्रज्ञा । ॐ तत् गुरुदत्तस्य उष्णं स्निग्धं गुरुर्तेजो धीमहि ।
रामे चित्तलय:भवन्तु न: । ओज: अनिरुद्धराम: प्रचोदयात् ॐ ॥


|| श्रीपंचमुख हनुम्त्कवचम्‌ ||
श्री गणेशाय नम: ।
ॐ अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा ऋषिः। गायत्री छंद्:।
पंचमुख विराट हनुमान देवता। ह्रीं बीजम्। श्रीं शक्ति:। क्रौं कीलकम्। क्रूं कवचम्। क्रैं अस्त्राय फ़ट्। इति दिग्बंध्:।
|| श्री गरूड उवाच ||
अथ ध्यानं प्रवक्ष्यामि श्रृणु सर्वांगसुंदर । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌ ॥१॥
पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्‌ । बाहुभिर्द शभिर्युक्तं सर्वकामार्थ सिद्धिदम्‌ ॥२॥
पूर्वंतु वानरं वक्त्रं कोटिसूर्य समप्रभम्‌ । दंष्ट्राकरालवदनं भ्रुकुटी कुटिलेक्षणम्॥३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌ । अत्युग्रतेजोवपुष्पं भीषणं भयनाशनम्‌ ॥४॥
पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्‌ ॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌ ॥५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌ । पातालसिंहवेताल ज्वररोगादिकृन्तनम्‌ ।
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम्‌ ॥७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्‌ । ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्‌ ॥८॥
खड्गं त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌ । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌ ॥९॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्‌ । एतान्यायुधजालानि धारयन्तं भजाम्यहम्‌ ॥१०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌ । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्‌ ॥११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्‌ । पंचास्यमच्युतम अनेकविचित्रवर्ण वक्त्रं शशांकशिखरं कपिराजवर्यम्।
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥१२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌ । शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥१३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुश्चति मुश्चति वामलता ॥१४॥
ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गुरुडाननाय सकलविषहराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।
ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।
ॐ श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ।


॥ श्री आदिमाता अशुभनाशिनी स्तवनम्‌ ॥
प्रणवमाते गतित्राते गय:त्राते भर्गमालिनी l
पापनाशिनी चण्डिके श्री गायत्रि नमोऽस्तु ते ॥१॥
त्रिमूर्तीमाते पतिव्रते प्रेमत्राते तपमालिनी l
दुःखनाशिनी चण्डिके अनसूये नमोऽस्तु ते ॥२॥
भावस्था त्वम नामाधारा नादस्था मंत्रमालिनी l
अशुभनाशिनी चण्डिके महिषासुरमर्दिनी नमोऽस्तु ते ॥३॥
सर्वबाधा प्रशमनं त्रेलोकस्य अखिलेश्वरी l
एवमेव त्वया कार्यं अस्मदवैरि विनाशनम्‌ ॥४॥
पिशाच दैत्य दुर्मात्रिकादी - सर्वशत्रुविनाशिनी l
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै रक्ष रक्ष परमेश्वरी ॥५॥
त्वां आश्रितानां न विपन्नराणा त्वां आश्रिता ह्याश्रेयतां प्रयान्ति l
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै प्रसीद मे परमेश्वरी ॥७॥
आष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी l
भयेभ्यस्त्राहि नो देवि शुभंकरे नमोऽस्तु ते ॥८॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः l
त्राहि मां आदिमाते सर्व पापहरा भव ॥९॥


॥ श्री आदिमाता शुभंकर स्तवनम् ॥
आदिमाते वेदमाते भक्तानुग्रहकारिणी ।
सर्वत्र व्यापिके अनंते श्री गायत्री नमोस्तुते ॥१॥ 
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।
परात्परे वास्तल्य शक्ती: अनसूये नमोस्तुते ॥२॥
कुकर्म-कुसंग-कुबुद्धि-कुदृष्टीविनाशिनि ।
चामुण्डे चण्डमुण्डमथने महिषासुरमर्दिनी नमोस्तुते ॥३॥
प्रातर्बाला च मध्यान्हे यौवनस्था भवेत् पुनः ।
वृद्धा सायं भगवति महादेवै नमो नमः ॥४॥
या देवी सर्वभुतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

॥ शिव पंचाक्षर स्तोत्र ॥
नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय तस्मै न काराय नम: शिवाय ॥१॥
मन्दाकिनी सलिल चन्दन चर्चिताय नन्दीश्वर प्रमथनाथ महेश्वराय।
मन्दारपुष्प बहुपुष्प सुपूजिताय तस्मै म काराय नम: शिवाय ॥२॥
शिवाय गौरी वदनाब्ज वृन्द सूर्याय दक्षाध्वर नाशकाय।
श्रीनीलकण्ठाय वृष ध्वजाय तस्मै शि काराय नम: शिवाय ॥३॥
वसिष्ठ कुम्भोद्भव गौतमार्य मुनीन्द्र देवार्चित शेखराय।
चन्द्रार्क वैश्वानरलोचनाय तस्मै व काराय नम: शिवाय ॥४॥
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बराय तस्मै य काराय नम: शिवाय ॥५॥
फल श्रुति
पंचाक्षरमिदं पुण्यं य: पठेत शिव सन्निधौ।
शिवलोकम अवाप्नोति शिवेन सह मोदते ॥६॥

इति शिव पंचाक्षर स्तोत्रं सम्पूर्णम्

हरी आला

आला रे, हरी आला रे l संतसंगे ब्रम्हानंदु झाला रे ll धृ० ll
हरी येथे रे, हरी तेथे रे l हरी वाचुनि रिते नाही रे ll ll
हरी पाही रे, हरी ध्याही l रे हरी वाचून दुजे नाही रे ll ll
हरी वाचे रे, हरी नाचे रे l हरी पाहता आनंदू साचे रे ll ll
हरी आदी रे, हरी अंती रे l हरी व्यापक सर्वांभूती रे ll ll
हरी जाणा रे, हरी वाना रे l बाप रखुमा देवीवर राणा रे ll ll




 .पू .बापुंची वचने

अनिरुद्ध क्षेत्री जोआला शरणतयासी कैसा भयदुःख भार.
) श्रद्धावान हाची माझा मित्र सखा , तयासी मी रक्षिन देवयान पंथी.
  ) ग्रंथराज हाची जयाचे अनुसंधान , तयाचा योगक्षेम मीचि वाहे.
  ) जाण मी कधी टाकीन तुजसी , देईन नित्य मनःसामर्थ्य बल बुद्धि.
  ) मर्यादा हाची जयाचा तारक मार्ग , तयाचा मी आश्रय सर्वकाळ.
  ) जो जो मज स्मरे दृढ़भावे , तयासी आनंदघन देईन मी.
  ) मज सवे जो प्रेमे येइल , तयाचे अशक्य शक्य मी करीन.
  ) तू वानर मी मित्र तुझा खचित , रावण मरणार जाण तू निश्चित.

  ) जेथ सेवा भक्ति शारण्य राहे , तेथ तेथ दाऊ नंदा अनिरुद्ध राहे.



ll प्रार्थना ll

सदगुरुनाथा, हात जोडितो अंत नको पाहू।
उकलुनि मनिचे हितगुज सारे वदकवणा दावू llघृ०ll
निशिदिनी श्रमसी ममहितार्थ तू किती तुज शिण देऊ
हृदयी वससि परिनच दिससी, कैसे तुज पाहू llll
उत्तीर्ण नव्हे तव उपकारा जरि तनु तुज वाहू
बोधुनि दाविसी इहपर नशवर मनि उठला बाऊ llll
कोण कुठिल मी कवणकार्य मम जनी कैसा राहू
करिमज ऐसा निर्भय निश्चल सम सकला पाहू llll
अजाणहतबल भ्रमितमनिची तळमळ कशी साहू
निरसुनिमाया दावी अनुभव प्रचिती नको पाहू llll




 श्रीसूक्तं 


हरि  हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् 
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो  आवह  १॥
तां  आवह जातवेदो लक्ष्मी मनपगामिनीम् 
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्  २॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् 
श्रियं देवीमुप ह्वये श्रीर्मादेवीर्जुषताम्  ३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् 
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्  ४॥
चंद्रा प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् 
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे  ५॥
आदित्य वर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः 
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः  ६॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह 
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे  ७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् 
अभूतिमसमृद्धिं  सर्वां निर्णुद मे गृहात्  ८॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् 
ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम्  ९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि 
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः  १०॥
कर्दमेन प्रजाभूता मयि संभव कर्दम 
श्रियं वासय मे कुले मातरं पद्ममालिनीम्  ११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे 
नि  देवीं मातरं श्रियं वासय मे कुले  १२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् 
चंद्रा हिरण्मयीं लक्ष्मीं जातवेदो  आवह  १३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् 
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो  आवह  १४॥
तां  आवह जातवेदो लक्ष्मीमनपगामिनीम् 
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम्  १५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् 
सूक्तं पंचदशर्चं  श्रीकामः सततं जपेत्  १६॥

                  फलश्रुति

पद्मानने पद्म ऊरू पद्माक्षी पद्मसंभवे 
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् 
अश्वदायी गोदायी धनदायी महाधने 
धनं मे लभतां देवि सर्वकामांश्च देहि मे 

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि 
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व 
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् 
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् 
धनं अग्नि धनं वायु धनं सूर्यो धनं वसुः 
धनं इंद्रो बृहस्पति वरुणं धनं अस्तुमे 
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा 
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः 
 क्रोधो   मात्सर्यं  लोभो नाशुभा मतिः 
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा 
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे 
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् 
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् 
लक्ष्मी प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् 
महालक्ष्मी  विद्महे विष्णुपत्नी  धीमही 
तन्नो लक्ष्मीः प्रचोदयात् 
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते 
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः 
इति श्रीसूक्तं 






श्री घोरकष्टोद्धारणस्तोत्र
श्रीपाद श्रीवल्लभ त्वं सदैव श्रीदत्तास्मान्पाहि देवाधिदेव
भावग्राह्य क्लेशहारिन्सुकीर्ते घोरात्कष्टादुद्धरास्मान्नमस्ते १॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वम् त्राता योगक्षेमकृत्सद्गुरुस्त्वम्
त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते घोरात्कष्टादुद्धरास्मान्नमस्ते २॥
पापं तापं व्याधिमाधिं दैन्यम् भीतिं क्लेशं त्वं हराशु त्वदन्यम्
त्रातारं नो वीक्ष्य ईशास्तजूर्ते घोरात्कष्टादुद्धरास्मान्नमस्ते ३॥
नान्यस्त्राता नापि दाता भर्ता त्वत्तो देव त्वं शरण्योऽकहर्ता
कुर्वात्रेयानुग्रहं पूर्णराते घोरात्कष्टादुद्धरास्मान्नमस्ते ४॥
धर्मे प्रीतिं सन्मतिं देवभक्तिम् सत्संगाप्तिं देहि भुक्तिं मुक्तिम्
भावासक्तिं चाखिलानन्दमूर्ते घोरात्कष्टादुद्धरास्मान्नमस्ते ५॥
श्लोकपंचकमेतधो लोक मंगलवर्धनम्
प्रपठेन्नियतो भक्त्या श्रीदत्तप्रियो भवेत्

इति श्रीवासुदेवानन्दसरस्वतीविरचितं घोरकष्टोद्धरण स्तोत्र सम्पूर्णम् ll






हनुमानचालीसा


दोहा
श्रीगुरु चरण सरोज रजनिज मनु मुकुर सुधारि
बरनउ रघुवर बिमल जसुजो दायकु फल चारि
बुद्धिहीन तनु जानिकेसुमिरौं पवन कुमार
बल बुधि विद्या देहु मोहिहरहु कलेश विकार
चौपाई
जय हनुमान ज्ञान गुन सागर। जय कपीस तिहुँ लोक उजागर॥१॥
राम दूत अतुलित बल धामा। अंजनि पुत्र पवनसुत नामा॥२॥
महाबीर बिक्रम बजरंगी। कुमति निवार सुमति के संगी॥३॥
कंचन बरन बिराज सुबेसा। कानन कुंडल कुँचित केसा॥४॥
हाथ बज्र अरु ध्वजा बिराजे। काँधे मूँज जनेऊ साजे॥५॥
शंकर सुवन केसरी नंदन। तेज प्रताप महा जगवंदन॥६॥
विद्यावान गुनी अति चातुर। राम काज करिबे को आतुर॥७॥
प्रभु चरित्र सुनिबे को रसिया। राम लखन सीता मनबसिया॥८॥
सूक्ष्म रूप धरि सियहि दिखावा। विकट रूप धरि लंक जरावा॥९॥
भीम रूप धरि असुर सँहारे। रामचंद्र के काज सवाँरे॥१०॥
लाय सजीवन लखन जियाए। श्री रघुबीर हरषि उर लाए॥११॥
रघुपति कीन्ही बहुत बड़ाई। तुम मम प्रिय भरत-हि सम भाई॥१२॥
सहस बदन तुम्हरो जस गावै। अस कहि श्रीपति कंठ लगावै॥१३॥
सनकादिक ब्रह्मादि मुनीसा। नारद सारद सहित अहीसा॥१४॥
जम कुबेर दिगपाल जहाँ ते। कवि कोविद कहि सके कहाँ ते॥१५॥
तुम उपकार सुग्रीवहि कीन्हा। राम मिलाय राज पद दीन्हा॥१६॥
तुम्हरो मंत्र बिभीषण माना। लंकेश्वर भये सब जग जाना॥१७॥
जुग सहस्त्र जोजन पर भानू। लिल्यो ताहि मधुर फ़ल जानू॥१८॥
प्रभु मुद्रिका मेलि मुख माही। जलधि लाँघि गए अचरज नाही॥१९॥
दुर्गम काज जगत के जेते। सुगम अनुग्रह तुम्हरे तेते॥२०॥
राम दुआरे तुम रखवारे। होत ना आज्ञा बिनु पैसारे॥२१॥
सब सुख लहैं तुम्हारी सरना। तुम रक्षक काहु को डरना॥२२॥
आपन तेज सम्हारो आपै। तीनों लोक हाँक तै कापै॥२३॥
भूत पिशाच निकट नहि आवै। महावीर जब नाम सुनावै॥२४॥
नासै रोग हरे सब पीरा। जपत निरंतर हनुमत बीरा॥२५॥
संकट तै हनुमान छुडावै। मन क्रम वचन ध्यान जो लावै॥२६॥
सब पर राम तपस्वी राजा। तिनके काज सकल तुम साजा॥२७॥
और मनोरथ जो कोई लावै। सोई अमित जीवन फल पावै॥२८॥
चारों जुग परताप तुम्हारा। है परसिद्ध जगत उजियारा॥२९॥
साधु संत के तुम रखवारे। असुर निकंदन राम दुलारे॥३०॥
अष्ट सिद्धि नौ निधि के दाता। अस बर दीन जानकी माता॥३१॥
राम रसायन तुम्हरे पासा। सदा रहो रघुपति के दासा॥३२॥
तुम्हरे भजन राम को पावै। जनम जनम के दुख बिसरावै॥३३॥
अंतकाल रघुवरपुर जाई। जहाँ जन्म हरिभक्त कहाई॥३४॥
और देवता चित्त ना धरई। हनुमत सेई सर्व सुख करई॥३५॥
संकट कटै मिटै सब पीरा। जो सुमिरै हनुमत बलबीरा॥३६॥
जै जै जै हनुमान गुसाईँ। कृपा करहु गुरु देव की नाई॥३७॥
जो सत बार पाठ कर कोई। छूटहि बंदि महा सुख होई॥३८॥
जो यह पढ़े हनुमान चालीसा। होय सिद्ध साखी गौरीसा॥३९॥
तुलसीदास सदा हरि चेरा। कीजै नाथ हृदय मह डेरा॥४०॥

पवन तनय संकट हरनमंगल मूरति रूप।
राम लखन सीता सहितहृदय बसहु सुर भूप॥
॥सियावर रामचंद्र की जय
॥पवन सुत हनुमान की जय॥
॥उमापति महादेव की जय॥
॥बोलो रे भाई सब संतन की जय॥
इति तुलसीदास विरचितम् श्री हनुमान चलीसा संपूर्णम
सद्गुरु श्री अनिरुद्धार्पणमस्तु ॥ 
शुभं भवतु। शुभं भवतु। शुभं भवतु।





संकटमोचन हनुमानाष्टक


बाल समय रबि भक्षि लियो तबतीनहुँ लोक भयो अँधियारो 
ताहि सों त्रास भयो जग कोयह संकट काहु सों जात  टारो 
देवन आन करि बिनती तबछाँड़ि दियो रबि कष्ट निवारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  1 

बालि की त्रास कपीस बसै गिरिजात महाप्रभु पंथ निहारो 
चौंकि महा मुनि शाप दिया तबचाहिय कौन बिचार बिचारो 
के द्विज रूप लिवाय महाप्रभुसो तुम दास के शोक निवारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  2 

अंगद के संग लेन गये सियखोज कपीस यह बैन उचारो 
जीवत ना बचिहौ हम सो जुबिना सुधि लाय इहाँ पगु धारो 
हेरि थके तट सिंधु सबै तबलाय सिया-सुधि प्राण उबारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  3 

रावन त्रास दई सिय को सबराक्षसि सों कहि शोक निवारो 
ताहि समय हनुमान महाप्रभुजाय महा रजनीचर मारो 
चाहत सीय अशोक सों आगि सुदै प्रभु मुद्रिका शोक निवारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  4 

बाण लग्यो उर लछिमन के तबप्राण तजे सुत रावण मारो 
लै गृह बैद्य सुषेन समेततबै गिरि द्रोण सु बीर उपारो 
आनि सजीवन हाथ दई तबलछिमन के तुम प्राण उबारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  5 

रावण युद्ध अजान कियो तबनाग कि फाँस सबै सिर डारो 
श्रीरघुनाथ समेत सबै दलमोह भयो यह संकट भारो 
आनि खगेस तबै हनुमान जुबंधन काटि सुत्रास निवारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  6 

बंधु समेत जबै अहिरावनलै रघुनाथ पाताल सिधारो 
देबिहिं पूजि भली बिधि सों बलिदेउ सबै मिति मंत्र बिचारो 
जाय सहाय भयो तब हीअहिरावण सैन्य समेत सँहारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  7 

काज किये बड़ देवन के तुमवीर महाप्रभु देखि बिचारो 
कौन सो संकट मोर गरीब कोजो तुमसों नहिं जात है टारो 
बेगि हरो हनुमान महाप्रभुजो कछु संकट होय हमारो 
को नहिं जानत है जग में कपिसंकटमोचन नाम तिहारो  8 

दोहा
लाल देह लाली लसे, अरू धरि लाल लंगूर
बज्र देह दानव दलन, जय जय जय कपि सूर

इति संकटमोचन हनुमानाष्टक सम्पूर्ण



II श्रीरामरक्षास्तोत्र II


        II  श्रीगणेशाय नमः II

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य I बुधकौशिक ऋषिः I
श्रीसीतारामचंद्रो देवता I अनुष्टुप् छंदः I
सीता शक्तिः I श्रीमद् हनुमान कीलकम् I
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः II
    II अथ ध्यानम् II
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् I
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् I
वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् I
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् II
    II इति ध्यानम् II
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् I
एकैकमक्षरं पुंसां महापातकनाशनम् II II
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् I
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् II II
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् I
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् II II
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् I
शिरोमे राघवः पातु भालं दशरथात्मजः II II
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती I
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः II II
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः I
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः II II
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् I
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः II II
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः I
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् II II
जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः I
पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः II II
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् I
 चिरायुः सुखी पुत्री विजयी विनयी भवेत् II १०II
पातालभूतलव्योमचारिणश्छद्मचारिणः I
 द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः II ११II
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् I
नरो  लिप्यते पापैः भुक्तिं मुक्तिं  विन्दति II १२II
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् I
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः II १३II
वज्रपंजरनामेदं यो रामकवचं स्मरेत् I
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् II १४II
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः I
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः II १५II
आरामः कल्पवृक्षाणां विरामः सकलापदाम् I
अभिरामस्त्रिलोकानां रामः श्रीमान्  नः प्रभुः II १६II
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ I
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ II १७II
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ I
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ II १८II
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् I
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ II १९II
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ I
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् II२०II
सन्नद्धः कवची खड्गी चापबाणधरो युवा I
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः II २१II
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली I
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः II २२II
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः I
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः II २३II
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः I
अश्वमेधाधिकं पुण्यं संप्राप्नोति  संशयः II २४II
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् I
स्तुवंति नामभिर्दिव्यैः  ते संसारिणो नरः II २५II
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् I
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् I
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् I
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् II २६II
रामाय रामभद्राय रामचंद्राय वेधसे I
रघुनाथाय नाथाय सीतायाः पतये नमः II २७II
श्रीराम राम रघुनंदन राम राम I
श्रीराम राम भरताग्रज राम राम I
श्रीराम राम रणकर्कश राम राम I
श्रीराम राम शरणं भव राम राम II २८II
श्रीरामचंद्रचरणौ मनसा स्मरामि I
श्रीरामचंद्रचरणौ वचसा गृणामि I
श्रीरामचंद्रचरणौ शिरसा नमामि I
श्रीरामचंद्रचरणौ शरणं प्रपद्ये II २९II
माता रामो मत्पिता रामचंद्रः I
स्वामी रामो मत्सखा रामचंद्रः I
सर्वस्वं मे रामचंद्रो दयालुः I
नान्यं जाने नैव जाने  जाने II ३०II
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा I
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् II ३१II
लोकाभिरामं रणरंगधीरम् I
राजीवनेत्रं रघुवंशनाथम् I
कारुण्यरूपं करुणाकरं तम् I
श्रीरामचंद्रम् शरणं प्रपद्ये II ३२II
मनोजवं मारुततुल्यवेगम् I
जितेन्द्रियं बुद्धिमतां वरिष्ठम् I
वातात्मजं वानरयूथमुख्यम् I
श्रीरामदूतं शरणं प्रपद्ये II ३३II
कूजंतं राम रामेति मधुरं मधुराक्षरम् I
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् II ३४II
आपदां अपहर्तारं दातारं सर्वसंपदाम् I
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् II ३५II
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् I
तर्जनं यमदूतानां राम रामेति गर्जनम् II ३६II
रामो राजमणिः सदा विजयते रामं रमेशं भजे I
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः I
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् I
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर II ३७II
राम रामेति रामेति रमे रामे मनोरमे I
सहस्रनाम तत्तुल्यं रामनाम वरानने II ३८II

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् II
  
        II श्रीसीतारामचंद्रार्पणमस्तु II





श्री मारुतिस्तोत्र


भीमरूपी महारुद्रा वज्र हनुमान मारुती  वनारी अन्जनीसूता रामदूता प्रभंजना ॥१॥
महाबळी प्राणदाता सकळां उठवी बळें  सौख्यकारी दुःखहारी दूत वैष्णव गायका ॥२॥
दीननाथा हरीरूपा सुंदरा जगदंतरा  पातालदेवताहंता भव्यसिंदूरलेपना ॥३॥
लोकनाथा जगन्नाथा प्राणनाथा पुरातना  पुण्यवंता पुण्यशीला पावना परितोषका ॥४॥
ध्वजांगें उचली बाहो आवेशें लोटला पुढें  काळाग्नि काळरुद्राग्नि देखतां कांपती भयें ॥५॥
ब्रह्मांडें माइलीं नेणों आंवाळे दंतपंगती  नेत्राग्नी चालिल्या ज्वाळा भ्रुकुटी ताठिल्या बळें ॥६॥
पुच्छ तें मुरडिलें माथां किरीटी कुंडलें बरीं  सुवर्ण कटि कांसोटी घंटा किंकिणि नागरा ॥७॥
ठकारे पर्वता ऐसा नेटका सडपातळू  चपळांग पाहतां मोठें महाविद्युल्लतेपरी ॥८॥
कोटिच्या कोटि उड्डाणें झेंपावे उत्तरेकडे  मंदाद्रीसारखा द्रोणू क्रोधें उत्पाटिला बळें ॥९॥
आणिला मागुतीं नेला आला गेला मनोगती  मनासी टाकिलें मागें गतीसी तूळणा नसे ॥१०॥
अणूपासोनि ब्रह्मांडाएवढा होत जातसे  तयासी तुळणा कोठें मेरुमांदार धाकुटे ॥११॥
ब्रह्मांडाभोंवते वेढे वज्रपुच्छें करूं शके  तयासी तुळणा कैंची ब्रह्मांडीं पाहतां नसे ॥१२॥
आरक्त देखिले डोळां ग्रासिलें सूर्यमंडळा  वाढतां वाढतां वाढे भेदिलें शून्यमंडळा ॥१३॥
धनधान्य पशुवृद्धि पुत्रपौत्र समग्रही (समस्तही) पावती रूपविद्यादि स्तोत्रपाठें करूनियां ॥१४॥
भूतप्रेतसमंधादि रोगव्याधि समस्तही  नासती तुटती चिंता आनंदे भीमदर्शनें ॥१५॥
हे धरा पंधराश्लोकी लाभली शोभली भली (बरी) दृढदेहो निःसंदेहो संख्या चंद्रकला गुणें ॥१६॥
रामदासीं अग्रगण्यू कपिकुळासि मंडणू  रामरूपी अन्तरात्मा दर्शने दोष नासती ॥१७॥
॥इति श्री रामदासकृतं संकटनिरसनं नाम श्री मारुतिस्तोत्रम् संपूर्णम् 


स्वामी तारक मंत्र

निःशंक हो, निर्भय हो, मना रे
प्रचंड स्वामीबळ पाठीशी रे
अतर्क्य अवधूत हे स्मर्तू गामी
अशक्यही शक्य करतील स्वामी ।।१।।
जिथे स्वामी पाय तिथे न्युन काय
स्वये भक्त प्रारब्ध घडवी ही माय
आज्ञेविणा काळ ना नेई त्याला
परलोकही ना भिती तयाला ।।२।।
उगाची भितोसी भय पळू दे
जवळी उभी स्वामी शक्ती कळू दे
जगी जन्ममृत्यु असे खेळ ज्यांचा
नको घाबरु तू असे बाळ त्यांचा ।।३।।
खरा होई जागा तू श्रध्देसहित
कसा होशी त्याविण तू स्वामीभक्त
कितीदा दिला बोल त्यांनीच हात
नको डगमगू स्वामी देतील साथ ।।४।।
विभूती नमन नाम ध्यानादी तिर्थ
स्वमीच या पंच प्राणाभृतात
हे तिर्थ घे, आठवी रे प्रचिती


सोडेल स्वामी ज्या घेई हाती ।।५।।

श्री गणपत्यथर्वशीर्ष


शान्ति पाठ
 भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः

स्वस्ति  इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु

 शांतिः शांतिः शांतिः

अथ अथर्वशीर्षारम्भः

हरिः  नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्ताऽसि
त्वमेव केवलं धर्ताऽसि
त्वमेव केवलं हर्ताऽसि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्माऽसि नित्यम् .. ..

स्वरूप तत्त्व
ऋतं वच्मि .. सत्यं वच्मि .. ..

अव त्वं माम् .. अव वक्तारम् ..
अव श्रोतारम् .. अव दातारम् ..
अव धातारम् .. अवानूचानमव शिष्यम् ..
अव पश्चात्तात् .. अव पुरस्त्तात् ..
अवोत्तरात्तात् .. अव दक्षिणात्तात् ..
अव चोर्ध्वात्तात् .. अवाधरात्तात् ..
सर्वतो मां पाहि पाहि समंतात् .. ..

त्वं वाङ्मयस्त्वं चिन्मयः
त्वमानंदमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानंदाद्वितीयोऽसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोऽसि .. ..

सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोऽनलोऽनिलो नभः
त्वं चत्वारि वाक्पदानि .. ..

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः
त्वं देहत्रयातीतः .. त्वं कालत्रयातीतः
त्वं मूलाधारः स्थिथोऽसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वां योगिनो ध्यायंति नित्यं
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् .. ..

 गणेश मंत्र
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं
अनुस्वारः परतरः .. अर्धेन्दुलसितं .. तारेण ऋद्धम्
एतत्तव मनुस्वरूपं .. गकारः पूर्वरूपं
अकारो मध्यमरूपं .. अनुस्वारश्चान्त्यरूपं
बिन्दुरुत्तररूपं .. नादः संधानं
संहितासंधिः .. सैषा गणेशविद्या
गणकऋषिः .. निचृद्गायत्रीच्छंदः
गणपतिर्देवता ..  गं गणपतये नमः .. ..

गणेश गायत्री
एकदंताय विद्महे . वक्रतुण्डाय धीमहि
तन्नो दंतिः प्रचोदयात् .. ..

गणेश रूप
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्
रदं  वरदं हस्तैर्बिभ्राणं मूषकध्वजम्
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्
भक्तानुकंपिनं देवं जगत्कारणमच्युतम्
आविर्भूतं  सृष्ट्यादौ प्रकृतेः पुरुषात्परम्
एवं ध्यायति यो नित्यं  योगी योगिनां वरः .. ..

 अष्ट नाम गणपति
नमो व्रातपतये . नमो गणपतये . नमः प्रमथपतये .
नमस्तेऽस्तु लंबोदरायैकदंताय .
विघ्ननाशिने शिवसुताय . श्रीवरदमूर्तये नमो नमः .. १०..

फलश्रुति
एतदथर्वशीर्षं योऽधीते
 ब्रह्मभूयाय कल्पते
 सर्वतः सुखमेधते
 सर्व विघ्नैर्नबाध्यते
 पंचमहापापात्प्रमुच्यते
सायमधीयानो दिवसकृतं पापं नाशयति
प्रातरधीयानो रात्रिकृतं पापं नाशयति
     सायंप्रातः प्रयुंजानो अपापो भवति
     सर्वत्राधीयानोऽपविघ्नो भवति
     धर्मार्थकाममोक्षं  विंदति
     इदमथर्वशीर्षमशिष्याय  देयम्
     यो यदि मोहाद्दास्यति  पापीयान् भवति
     सहस्त्रावर्तनात् यं यं काममधीते
     तं तमनेन साधयेत् .. ११..

अनेन गणपतिमभिषिंचति  वाग्मी भवति
चतुर्थ्यामनश्नन् जपति  विद्यावान् भवति .
 यशोवान् भवति .. इत्यथर्वणवाक्यं
ब्रह्माद्याचरणं विद्यात्  बिभेति कदाचनेति .. १२..


यो दूर्वांकुरैर्यजति  वैश्रवणोपमो भवति
यो लाजैर्यजति  यशोवान् भवति
 मेधावान् भवति
यो मोदकसहस्रेण यजति
 वाञ्छितफलमवाप्नोति
यः साज्यसमिद्भिर्यजति
 सर्वं लभते  सर्वं लभते .. १३..

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति
महाविघ्नात्प्रमुच्यते .. महादोषात्प्रमुच्यते
महापापात् प्रमुच्यते
 सर्वविद्भवति  सर्वविद्भवति
 एवं वेद इत्युपनिषत् .. १४..

शान्ति मंत्र
 सहनाववतु .. सहनौभुनक्तु ..
सह वीर्यं करवावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै

 भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः
स्वस्ति  इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु

 शांतिः  शांतिः  शांतिः
 इति श्रीगणपत्यथर्वशीर्षं समाप्तम् 




॥कालभैरवाष्टक॥

श्रीगणेशाय नमः 
देवराजसेव्यमानपावनांघ्रिपंकजं  व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् 
नारदादियोगिवृन्दवन्दितं दिगंबर  काशिकापुराधिनाथकालभैरवं भजे ॥१॥
भानुकोटिभास्वरं भावाब्धितारकं परं  नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् 
कालकालमम्बुजाक्षमक्षशूलमक्षरं  काशिकापुराधिनाथकालभैरवं भजे ॥२॥
शूलटंकपाशदण्डपाणिमादिकारणं  श्यामकायमादिदेवमक्षरं निरामयम् 
भीमविक्रमं प्रभुं विचित्रतांडवप्रियं  काशिकापुराधिनाथकालभैरवं भजे ॥३॥
भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं  भक्तवत्सलं स्थितं समस्तलोकविग्रहं 
विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं  काशिकापुराधिनाथकालभैरवं भजे ॥४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकं  कर्मपाशमोचकं सुशर्मदायकं विभुं 
स्वर्णवर्णशेषपाशशोभितांगमण्डलं  काशिकापुराधिनाथकालभैरवं भजे ॥५॥
रत्नपादुकाप्रभाभिरामपादयुग्मकं  नित्यमद्वितीयमिष्टदैवतं निरंजनम् 
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं  काशिकापुराधिनाथकालभैरवं भजे ॥६॥
अट्टाहासभिन्नपद्मजाण्डकोशसंततिं  दृष्टिपातनष्टपापजालमुग्रशासनं 
अष्टसिद्धिदायकं कपालमालिकाधरं  काशिकापुराधिनाथकालभैरवं भजे ॥७॥
भूतसंघनायकं विशालकीर्तिदायकं  काशिवासलोकपुण्यपापशोधकं विभुं 
नीतिमार्गकोविदं पुरातनं जगत्पतिं  काशिकापुराधिनाथकालभैरवं भजे ॥८॥
कालभैरवाष्टकं पठन्ति ये मनोहरं  ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं 
शोकमोहदैन्यलोभकोपतापनाशनम्  प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्रुवम् 
काशिकापुराधिनाथकालभैरवं भजे ॥९॥